Declension table of puṣṭimat

Deva

MasculineSingularDualPlural
Nominativepuṣṭimān puṣṭimantau puṣṭimantaḥ
Vocativepuṣṭiman puṣṭimantau puṣṭimantaḥ
Accusativepuṣṭimantam puṣṭimantau puṣṭimataḥ
Instrumentalpuṣṭimatā puṣṭimadbhyām puṣṭimadbhiḥ
Dativepuṣṭimate puṣṭimadbhyām puṣṭimadbhyaḥ
Ablativepuṣṭimataḥ puṣṭimadbhyām puṣṭimadbhyaḥ
Genitivepuṣṭimataḥ puṣṭimatoḥ puṣṭimatām
Locativepuṣṭimati puṣṭimatoḥ puṣṭimatsu

Compound puṣṭimat -

Adverb -puṣṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria