Declension table of puṣṭimārga

Deva

MasculineSingularDualPlural
Nominativepuṣṭimārgaḥ puṣṭimārgau puṣṭimārgāḥ
Vocativepuṣṭimārga puṣṭimārgau puṣṭimārgāḥ
Accusativepuṣṭimārgam puṣṭimārgau puṣṭimārgān
Instrumentalpuṣṭimārgeṇa puṣṭimārgābhyām puṣṭimārgaiḥ puṣṭimārgebhiḥ
Dativepuṣṭimārgāya puṣṭimārgābhyām puṣṭimārgebhyaḥ
Ablativepuṣṭimārgāt puṣṭimārgābhyām puṣṭimārgebhyaḥ
Genitivepuṣṭimārgasya puṣṭimārgayoḥ puṣṭimārgāṇām
Locativepuṣṭimārge puṣṭimārgayoḥ puṣṭimārgeṣu

Compound puṣṭimārga -

Adverb -puṣṭimārgam -puṣṭimārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria