Declension table of ?puṣṭikānta

Deva

MasculineSingularDualPlural
Nominativepuṣṭikāntaḥ puṣṭikāntau puṣṭikāntāḥ
Vocativepuṣṭikānta puṣṭikāntau puṣṭikāntāḥ
Accusativepuṣṭikāntam puṣṭikāntau puṣṭikāntān
Instrumentalpuṣṭikāntena puṣṭikāntābhyām puṣṭikāntaiḥ puṣṭikāntebhiḥ
Dativepuṣṭikāntāya puṣṭikāntābhyām puṣṭikāntebhyaḥ
Ablativepuṣṭikāntāt puṣṭikāntābhyām puṣṭikāntebhyaḥ
Genitivepuṣṭikāntasya puṣṭikāntayoḥ puṣṭikāntānām
Locativepuṣṭikānte puṣṭikāntayoḥ puṣṭikānteṣu

Compound puṣṭikānta -

Adverb -puṣṭikāntam -puṣṭikāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria