सुबन्तावली ?पुष्टिकान्त

Roma

पुमान्एकद्विबहु
प्रथमापुष्टिकान्तः पुष्टिकान्तौ पुष्टिकान्ताः
सम्बोधनम्पुष्टिकान्त पुष्टिकान्तौ पुष्टिकान्ताः
द्वितीयापुष्टिकान्तम् पुष्टिकान्तौ पुष्टिकान्तान्
तृतीयापुष्टिकान्तेन पुष्टिकान्ताभ्याम् पुष्टिकान्तैः पुष्टिकान्तेभिः
चतुर्थीपुष्टिकान्ताय पुष्टिकान्ताभ्याम् पुष्टिकान्तेभ्यः
पञ्चमीपुष्टिकान्तात् पुष्टिकान्ताभ्याम् पुष्टिकान्तेभ्यः
षष्ठीपुष्टिकान्तस्य पुष्टिकान्तयोः पुष्टिकान्तानाम्
सप्तमीपुष्टिकान्ते पुष्टिकान्तयोः पुष्टिकान्तेषु

समास पुष्टिकान्त

अव्यय ॰पुष्टिकान्तम् ॰पुष्टिकान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria