Declension table of ?puṇyapratāpa

Deva

MasculineSingularDualPlural
Nominativepuṇyapratāpaḥ puṇyapratāpau puṇyapratāpāḥ
Vocativepuṇyapratāpa puṇyapratāpau puṇyapratāpāḥ
Accusativepuṇyapratāpam puṇyapratāpau puṇyapratāpān
Instrumentalpuṇyapratāpena puṇyapratāpābhyām puṇyapratāpaiḥ puṇyapratāpebhiḥ
Dativepuṇyapratāpāya puṇyapratāpābhyām puṇyapratāpebhyaḥ
Ablativepuṇyapratāpāt puṇyapratāpābhyām puṇyapratāpebhyaḥ
Genitivepuṇyapratāpasya puṇyapratāpayoḥ puṇyapratāpānām
Locativepuṇyapratāpe puṇyapratāpayoḥ puṇyapratāpeṣu

Compound puṇyapratāpa -

Adverb -puṇyapratāpam -puṇyapratāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria