सुबन्तावली ?पुण्यप्रताप

Roma

पुमान्एकद्विबहु
प्रथमापुण्यप्रतापः पुण्यप्रतापौ पुण्यप्रतापाः
सम्बोधनम्पुण्यप्रताप पुण्यप्रतापौ पुण्यप्रतापाः
द्वितीयापुण्यप्रतापम् पुण्यप्रतापौ पुण्यप्रतापान्
तृतीयापुण्यप्रतापेन पुण्यप्रतापाभ्याम् पुण्यप्रतापैः पुण्यप्रतापेभिः
चतुर्थीपुण्यप्रतापाय पुण्यप्रतापाभ्याम् पुण्यप्रतापेभ्यः
पञ्चमीपुण्यप्रतापात् पुण्यप्रतापाभ्याम् पुण्यप्रतापेभ्यः
षष्ठीपुण्यप्रतापस्य पुण्यप्रतापयोः पुण्यप्रतापानाम्
सप्तमीपुण्यप्रतापे पुण्यप्रतापयोः पुण्यप्रतापेषु

समास पुण्यप्रताप

अव्यय ॰पुण्यप्रतापम् ॰पुण्यप्रतापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria