Declension table of ?puṇyānubhāva

Deva

MasculineSingularDualPlural
Nominativepuṇyānubhāvaḥ puṇyānubhāvau puṇyānubhāvāḥ
Vocativepuṇyānubhāva puṇyānubhāvau puṇyānubhāvāḥ
Accusativepuṇyānubhāvam puṇyānubhāvau puṇyānubhāvān
Instrumentalpuṇyānubhāvena puṇyānubhāvābhyām puṇyānubhāvaiḥ puṇyānubhāvebhiḥ
Dativepuṇyānubhāvāya puṇyānubhāvābhyām puṇyānubhāvebhyaḥ
Ablativepuṇyānubhāvāt puṇyānubhāvābhyām puṇyānubhāvebhyaḥ
Genitivepuṇyānubhāvasya puṇyānubhāvayoḥ puṇyānubhāvānām
Locativepuṇyānubhāve puṇyānubhāvayoḥ puṇyānubhāveṣu

Compound puṇyānubhāva -

Adverb -puṇyānubhāvam -puṇyānubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria