सुबन्तावली ?पुण्यानुभाव

Roma

पुमान्एकद्विबहु
प्रथमापुण्यानुभावः पुण्यानुभावौ पुण्यानुभावाः
सम्बोधनम्पुण्यानुभाव पुण्यानुभावौ पुण्यानुभावाः
द्वितीयापुण्यानुभावम् पुण्यानुभावौ पुण्यानुभावान्
तृतीयापुण्यानुभावेन पुण्यानुभावाभ्याम् पुण्यानुभावैः पुण्यानुभावेभिः
चतुर्थीपुण्यानुभावाय पुण्यानुभावाभ्याम् पुण्यानुभावेभ्यः
पञ्चमीपुण्यानुभावात् पुण्यानुभावाभ्याम् पुण्यानुभावेभ्यः
षष्ठीपुण्यानुभावस्य पुण्यानुभावयोः पुण्यानुभावानाम्
सप्तमीपुण्यानुभावे पुण्यानुभावयोः पुण्यानुभावेषु

समास पुण्यानुभाव

अव्यय ॰पुण्यानुभावम् ॰पुण्यानुभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria