Declension table of puṇyāhavācana

Deva

MasculineSingularDualPlural
Nominativepuṇyāhavācanaḥ puṇyāhavācanau puṇyāhavācanāḥ
Vocativepuṇyāhavācana puṇyāhavācanau puṇyāhavācanāḥ
Accusativepuṇyāhavācanam puṇyāhavācanau puṇyāhavācanān
Instrumentalpuṇyāhavācanena puṇyāhavācanābhyām puṇyāhavācanaiḥ puṇyāhavācanebhiḥ
Dativepuṇyāhavācanāya puṇyāhavācanābhyām puṇyāhavācanebhyaḥ
Ablativepuṇyāhavācanāt puṇyāhavācanābhyām puṇyāhavācanebhyaḥ
Genitivepuṇyāhavācanasya puṇyāhavācanayoḥ puṇyāhavācanānām
Locativepuṇyāhavācane puṇyāhavācanayoḥ puṇyāhavācaneṣu

Compound puṇyāhavācana -

Adverb -puṇyāhavācanam -puṇyāhavācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria