Declension table of ?puṇḍrakakṣa

Deva

MasculineSingularDualPlural
Nominativepuṇḍrakakṣaḥ puṇḍrakakṣau puṇḍrakakṣāḥ
Vocativepuṇḍrakakṣa puṇḍrakakṣau puṇḍrakakṣāḥ
Accusativepuṇḍrakakṣam puṇḍrakakṣau puṇḍrakakṣān
Instrumentalpuṇḍrakakṣeṇa puṇḍrakakṣābhyām puṇḍrakakṣaiḥ puṇḍrakakṣebhiḥ
Dativepuṇḍrakakṣāya puṇḍrakakṣābhyām puṇḍrakakṣebhyaḥ
Ablativepuṇḍrakakṣāt puṇḍrakakṣābhyām puṇḍrakakṣebhyaḥ
Genitivepuṇḍrakakṣasya puṇḍrakakṣayoḥ puṇḍrakakṣāṇām
Locativepuṇḍrakakṣe puṇḍrakakṣayoḥ puṇḍrakakṣeṣu

Compound puṇḍrakakṣa -

Adverb -puṇḍrakakṣam -puṇḍrakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria