सुबन्तावली ?पुण्ड्रकक्ष

Roma

पुमान्एकद्विबहु
प्रथमापुण्ड्रकक्षः पुण्ड्रकक्षौ पुण्ड्रकक्षाः
सम्बोधनम्पुण्ड्रकक्ष पुण्ड्रकक्षौ पुण्ड्रकक्षाः
द्वितीयापुण्ड्रकक्षम् पुण्ड्रकक्षौ पुण्ड्रकक्षान्
तृतीयापुण्ड्रकक्षेण पुण्ड्रकक्षाभ्याम् पुण्ड्रकक्षैः पुण्ड्रकक्षेभिः
चतुर्थीपुण्ड्रकक्षाय पुण्ड्रकक्षाभ्याम् पुण्ड्रकक्षेभ्यः
पञ्चमीपुण्ड्रकक्षात् पुण्ड्रकक्षाभ्याम् पुण्ड्रकक्षेभ्यः
षष्ठीपुण्ड्रकक्षस्य पुण्ड्रकक्षयोः पुण्ड्रकक्षाणाम्
सप्तमीपुण्ड्रकक्षे पुण्ड्रकक्षयोः पुण्ड्रकक्षेषु

समास पुण्ड्रकक्ष

अव्यय ॰पुण्ड्रकक्षम् ॰पुण्ड्रकक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria