Declension table of puṇḍarīkā

Deva

FeminineSingularDualPlural
Nominativepuṇḍarīkā puṇḍarīke puṇḍarīkāḥ
Vocativepuṇḍarīke puṇḍarīke puṇḍarīkāḥ
Accusativepuṇḍarīkām puṇḍarīke puṇḍarīkāḥ
Instrumentalpuṇḍarīkayā puṇḍarīkābhyām puṇḍarīkābhiḥ
Dativepuṇḍarīkāyai puṇḍarīkābhyām puṇḍarīkābhyaḥ
Ablativepuṇḍarīkāyāḥ puṇḍarīkābhyām puṇḍarīkābhyaḥ
Genitivepuṇḍarīkāyāḥ puṇḍarīkayoḥ puṇḍarīkāṇām
Locativepuṇḍarīkāyām puṇḍarīkayoḥ puṇḍarīkāsu

Adverb -puṇḍarīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria