Declension table of ?puṃstvadoṣa

Deva

MasculineSingularDualPlural
Nominativepuṃstvadoṣaḥ puṃstvadoṣau puṃstvadoṣāḥ
Vocativepuṃstvadoṣa puṃstvadoṣau puṃstvadoṣāḥ
Accusativepuṃstvadoṣam puṃstvadoṣau puṃstvadoṣān
Instrumentalpuṃstvadoṣeṇa puṃstvadoṣābhyām puṃstvadoṣaiḥ puṃstvadoṣebhiḥ
Dativepuṃstvadoṣāya puṃstvadoṣābhyām puṃstvadoṣebhyaḥ
Ablativepuṃstvadoṣāt puṃstvadoṣābhyām puṃstvadoṣebhyaḥ
Genitivepuṃstvadoṣasya puṃstvadoṣayoḥ puṃstvadoṣāṇām
Locativepuṃstvadoṣe puṃstvadoṣayoḥ puṃstvadoṣeṣu

Compound puṃstvadoṣa -

Adverb -puṃstvadoṣam -puṃstvadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria