सुबन्तावली ?पुंस्त्वदोष

Roma

पुमान्एकद्विबहु
प्रथमापुंस्त्वदोषः पुंस्त्वदोषौ पुंस्त्वदोषाः
सम्बोधनम्पुंस्त्वदोष पुंस्त्वदोषौ पुंस्त्वदोषाः
द्वितीयापुंस्त्वदोषम् पुंस्त्वदोषौ पुंस्त्वदोषान्
तृतीयापुंस्त्वदोषेण पुंस्त्वदोषाभ्याम् पुंस्त्वदोषैः पुंस्त्वदोषेभिः
चतुर्थीपुंस्त्वदोषाय पुंस्त्वदोषाभ्याम् पुंस्त्वदोषेभ्यः
पञ्चमीपुंस्त्वदोषात् पुंस्त्वदोषाभ्याम् पुंस्त्वदोषेभ्यः
षष्ठीपुंस्त्वदोषस्य पुंस्त्वदोषयोः पुंस्त्वदोषाणाम्
सप्तमीपुंस्त्वदोषे पुंस्त्वदोषयोः पुंस्त्वदोषेषु

समास पुंस्त्वदोष

अव्यय ॰पुंस्त्वदोषम् ॰पुंस्त्वदोषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria