Declension table of ?pronmūlita

Deva

MasculineSingularDualPlural
Nominativepronmūlitaḥ pronmūlitau pronmūlitāḥ
Vocativepronmūlita pronmūlitau pronmūlitāḥ
Accusativepronmūlitam pronmūlitau pronmūlitān
Instrumentalpronmūlitena pronmūlitābhyām pronmūlitaiḥ pronmūlitebhiḥ
Dativepronmūlitāya pronmūlitābhyām pronmūlitebhyaḥ
Ablativepronmūlitāt pronmūlitābhyām pronmūlitebhyaḥ
Genitivepronmūlitasya pronmūlitayoḥ pronmūlitānām
Locativepronmūlite pronmūlitayoḥ pronmūliteṣu

Compound pronmūlita -

Adverb -pronmūlitam -pronmūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria