सुबन्तावली ?प्रोन्मूलित

Roma

पुमान्एकद्विबहु
प्रथमाप्रोन्मूलितः प्रोन्मूलितौ प्रोन्मूलिताः
सम्बोधनम्प्रोन्मूलित प्रोन्मूलितौ प्रोन्मूलिताः
द्वितीयाप्रोन्मूलितम् प्रोन्मूलितौ प्रोन्मूलितान्
तृतीयाप्रोन्मूलितेन प्रोन्मूलिताभ्याम् प्रोन्मूलितैः प्रोन्मूलितेभिः
चतुर्थीप्रोन्मूलिताय प्रोन्मूलिताभ्याम् प्रोन्मूलितेभ्यः
पञ्चमीप्रोन्मूलितात् प्रोन्मूलिताभ्याम् प्रोन्मूलितेभ्यः
षष्ठीप्रोन्मूलितस्य प्रोन्मूलितयोः प्रोन्मूलितानाम्
सप्तमीप्रोन्मूलिते प्रोन्मूलितयोः प्रोन्मूलितेषु

समास प्रोन्मूलित

अव्यय ॰प्रोन्मूलितम् ॰प्रोन्मूलितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria