Declension table of ?prollāghita

Deva

MasculineSingularDualPlural
Nominativeprollāghitaḥ prollāghitau prollāghitāḥ
Vocativeprollāghita prollāghitau prollāghitāḥ
Accusativeprollāghitam prollāghitau prollāghitān
Instrumentalprollāghitena prollāghitābhyām prollāghitaiḥ prollāghitebhiḥ
Dativeprollāghitāya prollāghitābhyām prollāghitebhyaḥ
Ablativeprollāghitāt prollāghitābhyām prollāghitebhyaḥ
Genitiveprollāghitasya prollāghitayoḥ prollāghitānām
Locativeprollāghite prollāghitayoḥ prollāghiteṣu

Compound prollāghita -

Adverb -prollāghitam -prollāghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria