सुबन्तावली ?प्रोल्लाघित

Roma

पुमान्एकद्विबहु
प्रथमाप्रोल्लाघितः प्रोल्लाघितौ प्रोल्लाघिताः
सम्बोधनम्प्रोल्लाघित प्रोल्लाघितौ प्रोल्लाघिताः
द्वितीयाप्रोल्लाघितम् प्रोल्लाघितौ प्रोल्लाघितान्
तृतीयाप्रोल्लाघितेन प्रोल्लाघिताभ्याम् प्रोल्लाघितैः प्रोल्लाघितेभिः
चतुर्थीप्रोल्लाघिताय प्रोल्लाघिताभ्याम् प्रोल्लाघितेभ्यः
पञ्चमीप्रोल्लाघितात् प्रोल्लाघिताभ्याम् प्रोल्लाघितेभ्यः
षष्ठीप्रोल्लाघितस्य प्रोल्लाघितयोः प्रोल्लाघितानाम्
सप्तमीप्रोल्लाघिते प्रोल्लाघितयोः प्रोल्लाघितेषु

समास प्रोल्लाघित

अव्यय ॰प्रोल्लाघितम् ॰प्रोल्लाघितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria