Declension table of ?projjhana

Deva

NeuterSingularDualPlural
Nominativeprojjhanam projjhane projjhanāni
Vocativeprojjhana projjhane projjhanāni
Accusativeprojjhanam projjhane projjhanāni
Instrumentalprojjhanena projjhanābhyām projjhanaiḥ
Dativeprojjhanāya projjhanābhyām projjhanebhyaḥ
Ablativeprojjhanāt projjhanābhyām projjhanebhyaḥ
Genitiveprojjhanasya projjhanayoḥ projjhanānām
Locativeprojjhane projjhanayoḥ projjhaneṣu

Compound projjhana -

Adverb -projjhanam -projjhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria