सुबन्तावली ?प्रोज्झन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रोज्झनम् प्रोज्झने प्रोज्झनानि
सम्बोधनम्प्रोज्झन प्रोज्झने प्रोज्झनानि
द्वितीयाप्रोज्झनम् प्रोज्झने प्रोज्झनानि
तृतीयाप्रोज्झनेन प्रोज्झनाभ्याम् प्रोज्झनैः
चतुर्थीप्रोज्झनाय प्रोज्झनाभ्याम् प्रोज्झनेभ्यः
पञ्चमीप्रोज्झनात् प्रोज्झनाभ्याम् प्रोज्झनेभ्यः
षष्ठीप्रोज्झनस्य प्रोज्झनयोः प्रोज्झनानाम्
सप्तमीप्रोज्झने प्रोज्झनयोः प्रोज्झनेषु

समास प्रोज्झन

अव्यय ॰प्रोज्झनम् ॰प्रोज्झनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria