Declension table of ?prodvigna

Deva

MasculineSingularDualPlural
Nominativeprodvignaḥ prodvignau prodvignāḥ
Vocativeprodvigna prodvignau prodvignāḥ
Accusativeprodvignam prodvignau prodvignān
Instrumentalprodvignena prodvignābhyām prodvignaiḥ prodvignebhiḥ
Dativeprodvignāya prodvignābhyām prodvignebhyaḥ
Ablativeprodvignāt prodvignābhyām prodvignebhyaḥ
Genitiveprodvignasya prodvignayoḥ prodvignānām
Locativeprodvigne prodvignayoḥ prodvigneṣu

Compound prodvigna -

Adverb -prodvignam -prodvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria