सुबन्तावली ?प्रोद्विग्न

Roma

पुमान्एकद्विबहु
प्रथमाप्रोद्विग्नः प्रोद्विग्नौ प्रोद्विग्नाः
सम्बोधनम्प्रोद्विग्न प्रोद्विग्नौ प्रोद्विग्नाः
द्वितीयाप्रोद्विग्नम् प्रोद्विग्नौ प्रोद्विग्नान्
तृतीयाप्रोद्विग्नेन प्रोद्विग्नाभ्याम् प्रोद्विग्नैः प्रोद्विग्नेभिः
चतुर्थीप्रोद्विग्नाय प्रोद्विग्नाभ्याम् प्रोद्विग्नेभ्यः
पञ्चमीप्रोद्विग्नात् प्रोद्विग्नाभ्याम् प्रोद्विग्नेभ्यः
षष्ठीप्रोद्विग्नस्य प्रोद्विग्नयोः प्रोद्विग्नानाम्
सप्तमीप्रोद्विग्ने प्रोद्विग्नयोः प्रोद्विग्नेषु

समास प्रोद्विग्न

अव्यय ॰प्रोद्विग्नम् ॰प्रोद्विग्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria