Declension table of ?priyavāksahita

Deva

MasculineSingularDualPlural
Nominativepriyavāksahitaḥ priyavāksahitau priyavāksahitāḥ
Vocativepriyavāksahita priyavāksahitau priyavāksahitāḥ
Accusativepriyavāksahitam priyavāksahitau priyavāksahitān
Instrumentalpriyavāksahitena priyavāksahitābhyām priyavāksahitaiḥ
Dativepriyavāksahitāya priyavāksahitābhyām priyavāksahitebhyaḥ
Ablativepriyavāksahitāt priyavāksahitābhyām priyavāksahitebhyaḥ
Genitivepriyavāksahitasya priyavāksahitayoḥ priyavāksahitānām
Locativepriyavāksahite priyavāksahitayoḥ priyavāksahiteṣu

Compound priyavāksahita -

Adverb -priyavāksahitam -priyavāksahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria