सुबन्तावली ?प्रियवाक्सहित

Roma

पुमान्एकद्विबहु
प्रथमाप्रियवाक्सहितः प्रियवाक्सहितौ प्रियवाक्सहिताः
सम्बोधनम्प्रियवाक्सहित प्रियवाक्सहितौ प्रियवाक्सहिताः
द्वितीयाप्रियवाक्सहितम् प्रियवाक्सहितौ प्रियवाक्सहितान्
तृतीयाप्रियवाक्सहितेन प्रियवाक्सहिताभ्याम् प्रियवाक्सहितैः प्रियवाक्सहितेभिः
चतुर्थीप्रियवाक्सहिताय प्रियवाक्सहिताभ्याम् प्रियवाक्सहितेभ्यः
पञ्चमीप्रियवाक्सहितात् प्रियवाक्सहिताभ्याम् प्रियवाक्सहितेभ्यः
षष्ठीप्रियवाक्सहितस्य प्रियवाक्सहितयोः प्रियवाक्सहितानाम्
सप्तमीप्रियवाक्सहिते प्रियवाक्सहितयोः प्रियवाक्सहितेषु

समास प्रियवाक्सहित

अव्यय ॰प्रियवाक्सहितम् ॰प्रियवाक्सहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria