Declension table of priyavādin

Deva

MasculineSingularDualPlural
Nominativepriyavādī priyavādinau priyavādinaḥ
Vocativepriyavādin priyavādinau priyavādinaḥ
Accusativepriyavādinam priyavādinau priyavādinaḥ
Instrumentalpriyavādinā priyavādibhyām priyavādibhiḥ
Dativepriyavādine priyavādibhyām priyavādibhyaḥ
Ablativepriyavādinaḥ priyavādibhyām priyavādibhyaḥ
Genitivepriyavādinaḥ priyavādinoḥ priyavādinām
Locativepriyavādini priyavādinoḥ priyavādiṣu

Compound priyavādi -

Adverb -priyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria