Declension table of priyatama

Deva

NeuterSingularDualPlural
Nominativepriyatamam priyatame priyatamāni
Vocativepriyatama priyatame priyatamāni
Accusativepriyatamam priyatame priyatamāni
Instrumentalpriyatamena priyatamābhyām priyatamaiḥ
Dativepriyatamāya priyatamābhyām priyatamebhyaḥ
Ablativepriyatamāt priyatamābhyām priyatamebhyaḥ
Genitivepriyatamasya priyatamayoḥ priyatamānām
Locativepriyatame priyatamayoḥ priyatameṣu

Compound priyatama -

Adverb -priyatamam -priyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria