Declension table of priyatama

Deva

MasculineSingularDualPlural
Nominativepriyatamaḥ priyatamau priyatamāḥ
Vocativepriyatama priyatamau priyatamāḥ
Accusativepriyatamam priyatamau priyatamān
Instrumentalpriyatamena priyatamābhyām priyatamaiḥ priyatamebhiḥ
Dativepriyatamāya priyatamābhyām priyatamebhyaḥ
Ablativepriyatamāt priyatamābhyām priyatamebhyaḥ
Genitivepriyatamasya priyatamayoḥ priyatamānām
Locativepriyatame priyatamayoḥ priyatameṣu

Compound priyatama -

Adverb -priyatamam -priyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria