Declension table of priyatā

Deva

FeminineSingularDualPlural
Nominativepriyatā priyate priyatāḥ
Vocativepriyate priyate priyatāḥ
Accusativepriyatām priyate priyatāḥ
Instrumentalpriyatayā priyatābhyām priyatābhiḥ
Dativepriyatāyai priyatābhyām priyatābhyaḥ
Ablativepriyatāyāḥ priyatābhyām priyatābhyaḥ
Genitivepriyatāyāḥ priyatayoḥ priyatānām
Locativepriyatāyām priyatayoḥ priyatāsu

Adverb -priyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria