Declension table of priyaprāya

Deva

NeuterSingularDualPlural
Nominativepriyaprāyam priyaprāye priyaprāyāṇi
Vocativepriyaprāya priyaprāye priyaprāyāṇi
Accusativepriyaprāyam priyaprāye priyaprāyāṇi
Instrumentalpriyaprāyeṇa priyaprāyābhyām priyaprāyaiḥ
Dativepriyaprāyāya priyaprāyābhyām priyaprāyebhyaḥ
Ablativepriyaprāyāt priyaprāyābhyām priyaprāyebhyaḥ
Genitivepriyaprāyasya priyaprāyayoḥ priyaprāyāṇām
Locativepriyaprāye priyaprāyayoḥ priyaprāyeṣu

Compound priyaprāya -

Adverb -priyaprāyam -priyaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria