Declension table of priyakāraka

Deva

NeuterSingularDualPlural
Nominativepriyakārakam priyakārake priyakārakāṇi
Vocativepriyakāraka priyakārake priyakārakāṇi
Accusativepriyakārakam priyakārake priyakārakāṇi
Instrumentalpriyakārakeṇa priyakārakābhyām priyakārakaiḥ
Dativepriyakārakāya priyakārakābhyām priyakārakebhyaḥ
Ablativepriyakārakāt priyakārakābhyām priyakārakebhyaḥ
Genitivepriyakārakasya priyakārakayoḥ priyakārakāṇām
Locativepriyakārake priyakārakayoḥ priyakārakeṣu

Compound priyakāraka -

Adverb -priyakārakam -priyakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria