Declension table of priyakāraka

Deva

MasculineSingularDualPlural
Nominativepriyakārakaḥ priyakārakau priyakārakāḥ
Vocativepriyakāraka priyakārakau priyakārakāḥ
Accusativepriyakārakam priyakārakau priyakārakān
Instrumentalpriyakārakeṇa priyakārakābhyām priyakārakaiḥ priyakārakebhiḥ
Dativepriyakārakāya priyakārakābhyām priyakārakebhyaḥ
Ablativepriyakārakāt priyakārakābhyām priyakārakebhyaḥ
Genitivepriyakārakasya priyakārakayoḥ priyakārakāṇām
Locativepriyakārake priyakārakayoḥ priyakārakeṣu

Compound priyakāraka -

Adverb -priyakārakam -priyakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria