Declension table of priyaguḍa

Deva

NeuterSingularDualPlural
Nominativepriyaguḍam priyaguḍe priyaguḍāni
Vocativepriyaguḍa priyaguḍe priyaguḍāni
Accusativepriyaguḍam priyaguḍe priyaguḍāni
Instrumentalpriyaguḍena priyaguḍābhyām priyaguḍaiḥ
Dativepriyaguḍāya priyaguḍābhyām priyaguḍebhyaḥ
Ablativepriyaguḍāt priyaguḍābhyām priyaguḍebhyaḥ
Genitivepriyaguḍasya priyaguḍayoḥ priyaguḍānām
Locativepriyaguḍe priyaguḍayoḥ priyaguḍeṣu

Compound priyaguḍa -

Adverb -priyaguḍam -priyaguḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria