Declension table of priyaṅgu

Deva

NeuterSingularDualPlural
Nominativepriyaṅgu priyaṅguṇī priyaṅgūṇi
Vocativepriyaṅgu priyaṅguṇī priyaṅgūṇi
Accusativepriyaṅgu priyaṅguṇī priyaṅgūṇi
Instrumentalpriyaṅguṇā priyaṅgubhyām priyaṅgubhiḥ
Dativepriyaṅguṇe priyaṅgubhyām priyaṅgubhyaḥ
Ablativepriyaṅguṇaḥ priyaṅgubhyām priyaṅgubhyaḥ
Genitivepriyaṅguṇaḥ priyaṅguṇoḥ priyaṅgūṇām
Locativepriyaṅguṇi priyaṅguṇoḥ priyaṅguṣu

Compound priyaṅgu -

Adverb -priyaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria