Declension table of priyadarśana

Deva

MasculineSingularDualPlural
Nominativepriyadarśanaḥ priyadarśanau priyadarśanāḥ
Vocativepriyadarśana priyadarśanau priyadarśanāḥ
Accusativepriyadarśanam priyadarśanau priyadarśanān
Instrumentalpriyadarśanena priyadarśanābhyām priyadarśanaiḥ priyadarśanebhiḥ
Dativepriyadarśanāya priyadarśanābhyām priyadarśanebhyaḥ
Ablativepriyadarśanāt priyadarśanābhyām priyadarśanebhyaḥ
Genitivepriyadarśanasya priyadarśanayoḥ priyadarśanānām
Locativepriyadarśane priyadarśanayoḥ priyadarśaneṣu

Compound priyadarśana -

Adverb -priyadarśanam -priyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria