Declension table of ?priyacatura

Deva

MasculineSingularDualPlural
Nominativepriyacaturaḥ priyacaturau priyacaturāḥ
Vocativepriyacatura priyacaturau priyacaturāḥ
Accusativepriyacaturam priyacaturau priyacaturān
Instrumentalpriyacatureṇa priyacaturābhyām priyacaturaiḥ priyacaturebhiḥ
Dativepriyacaturāya priyacaturābhyām priyacaturebhyaḥ
Ablativepriyacaturāt priyacaturābhyām priyacaturebhyaḥ
Genitivepriyacaturasya priyacaturayoḥ priyacaturāṇām
Locativepriyacature priyacaturayoḥ priyacatureṣu

Compound priyacatura -

Adverb -priyacaturam -priyacaturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria