Declension table of ?priyacatura

Deva

MasculineSingularDualPlural
Nominativepriyacaturaḥ priyacaturau priyacaturāḥ
Vocativepriyacatura priyacaturau priyacaturāḥ
Accusativepriyacaturam priyacaturau priyacaturān
Instrumentalpriyacatureṇa priyacaturābhyām priyacaturaiḥ
Dativepriyacaturāya priyacaturābhyām priyacaturebhyaḥ
Ablativepriyacaturāt priyacaturābhyām priyacaturebhyaḥ
Genitivepriyacaturasya priyacaturayoḥ priyacaturāṇām
Locativepriyacature priyacaturayoḥ priyacatureṣu

Compound priyacatura -

Adverb -priyacaturam -priyacaturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria