सुबन्तावली ?प्रियचतुर

Roma

पुमान्एकद्विबहु
प्रथमाप्रियचतुरः प्रियचतुरौ प्रियचतुराः
सम्बोधनम्प्रियचतुर प्रियचतुरौ प्रियचतुराः
द्वितीयाप्रियचतुरम् प्रियचतुरौ प्रियचतुरान्
तृतीयाप्रियचतुरेण प्रियचतुराभ्याम् प्रियचतुरैः प्रियचतुरेभिः
चतुर्थीप्रियचतुराय प्रियचतुराभ्याम् प्रियचतुरेभ्यः
पञ्चमीप्रियचतुरात् प्रियचतुराभ्याम् प्रियचतुरेभ्यः
षष्ठीप्रियचतुरस्य प्रियचतुरयोः प्रियचतुराणाम्
सप्तमीप्रियचतुरे प्रियचतुरयोः प्रियचतुरेषु

समास प्रियचतुर

अव्यय ॰प्रियचतुरम् ॰प्रियचतुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria