Declension table of priyaṅkara

Deva

MasculineSingularDualPlural
Nominativepriyaṅkaraḥ priyaṅkarau priyaṅkarāḥ
Vocativepriyaṅkara priyaṅkarau priyaṅkarāḥ
Accusativepriyaṅkaram priyaṅkarau priyaṅkarān
Instrumentalpriyaṅkareṇa priyaṅkarābhyām priyaṅkaraiḥ
Dativepriyaṅkarāya priyaṅkarābhyām priyaṅkarebhyaḥ
Ablativepriyaṅkarāt priyaṅkarābhyām priyaṅkarebhyaḥ
Genitivepriyaṅkarasya priyaṅkarayoḥ priyaṅkarāṇām
Locativepriyaṅkare priyaṅkarayoḥ priyaṅkareṣu

Compound priyaṅkara -

Adverb -priyaṅkaram -priyaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria