Declension table of priya

Deva

NeuterSingularDualPlural
Nominativepriyam priye priyāṇi
Vocativepriya priye priyāṇi
Accusativepriyam priye priyāṇi
Instrumentalpriyeṇa priyābhyām priyaiḥ
Dativepriyāya priyābhyām priyebhyaḥ
Ablativepriyāt priyābhyām priyebhyaḥ
Genitivepriyasya priyayoḥ priyāṇām
Locativepriye priyayoḥ priyeṣu

Compound priya -

Adverb -priyam -priyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria