Declension table of prītimat

Deva

NeuterSingularDualPlural
Nominativeprītimat prītimantī prītimatī prītimanti
Vocativeprītimat prītimantī prītimatī prītimanti
Accusativeprītimat prītimantī prītimatī prītimanti
Instrumentalprītimatā prītimadbhyām prītimadbhiḥ
Dativeprītimate prītimadbhyām prītimadbhyaḥ
Ablativeprītimataḥ prītimadbhyām prītimadbhyaḥ
Genitiveprītimataḥ prītimatoḥ prītimatām
Locativeprītimati prītimatoḥ prītimatsu

Adverb -prītimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria