Declension table of ?prītibhojya

Deva

MasculineSingularDualPlural
Nominativeprītibhojyaḥ prītibhojyau prītibhojyāḥ
Vocativeprītibhojya prītibhojyau prītibhojyāḥ
Accusativeprītibhojyam prītibhojyau prītibhojyān
Instrumentalprītibhojyena prītibhojyābhyām prītibhojyaiḥ prītibhojyebhiḥ
Dativeprītibhojyāya prītibhojyābhyām prītibhojyebhyaḥ
Ablativeprītibhojyāt prītibhojyābhyām prītibhojyebhyaḥ
Genitiveprītibhojyasya prītibhojyayoḥ prītibhojyānām
Locativeprītibhojye prītibhojyayoḥ prītibhojyeṣu

Compound prītibhojya -

Adverb -prītibhojyam -prītibhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria