सुबन्तावली ?प्रीतिभोज्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रीतिभोज्यः प्रीतिभोज्यौ प्रीतिभोज्याः
सम्बोधनम्प्रीतिभोज्य प्रीतिभोज्यौ प्रीतिभोज्याः
द्वितीयाप्रीतिभोज्यम् प्रीतिभोज्यौ प्रीतिभोज्यान्
तृतीयाप्रीतिभोज्येन प्रीतिभोज्याभ्याम् प्रीतिभोज्यैः प्रीतिभोज्येभिः
चतुर्थीप्रीतिभोज्याय प्रीतिभोज्याभ्याम् प्रीतिभोज्येभ्यः
पञ्चमीप्रीतिभोज्यात् प्रीतिभोज्याभ्याम् प्रीतिभोज्येभ्यः
षष्ठीप्रीतिभोज्यस्य प्रीतिभोज्ययोः प्रीतिभोज्यानाम्
सप्तमीप्रीतिभोज्ये प्रीतिभोज्ययोः प्रीतिभोज्येषु

समास प्रीतिभोज्य

अव्यय ॰प्रीतिभोज्यम् ॰प्रीतिभोज्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria