Declension table of ?pretyabhāvika

Deva

MasculineSingularDualPlural
Nominativepretyabhāvikaḥ pretyabhāvikau pretyabhāvikāḥ
Vocativepretyabhāvika pretyabhāvikau pretyabhāvikāḥ
Accusativepretyabhāvikam pretyabhāvikau pretyabhāvikān
Instrumentalpretyabhāvikena pretyabhāvikābhyām pretyabhāvikaiḥ pretyabhāvikebhiḥ
Dativepretyabhāvikāya pretyabhāvikābhyām pretyabhāvikebhyaḥ
Ablativepretyabhāvikāt pretyabhāvikābhyām pretyabhāvikebhyaḥ
Genitivepretyabhāvikasya pretyabhāvikayoḥ pretyabhāvikānām
Locativepretyabhāvike pretyabhāvikayoḥ pretyabhāvikeṣu

Compound pretyabhāvika -

Adverb -pretyabhāvikam -pretyabhāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria