सुबन्तावली ?प्रेत्यभाविक

Roma

पुमान्एकद्विबहु
प्रथमाप्रेत्यभाविकः प्रेत्यभाविकौ प्रेत्यभाविकाः
सम्बोधनम्प्रेत्यभाविक प्रेत्यभाविकौ प्रेत्यभाविकाः
द्वितीयाप्रेत्यभाविकम् प्रेत्यभाविकौ प्रेत्यभाविकान्
तृतीयाप्रेत्यभाविकेन प्रेत्यभाविकाभ्याम् प्रेत्यभाविकैः प्रेत्यभाविकेभिः
चतुर्थीप्रेत्यभाविकाय प्रेत्यभाविकाभ्याम् प्रेत्यभाविकेभ्यः
पञ्चमीप्रेत्यभाविकात् प्रेत्यभाविकाभ्याम् प्रेत्यभाविकेभ्यः
षष्ठीप्रेत्यभाविकस्य प्रेत्यभाविकयोः प्रेत्यभाविकानाम्
सप्तमीप्रेत्यभाविके प्रेत्यभाविकयोः प्रेत्यभाविकेषु

समास प्रेत्यभाविक

अव्यय ॰प्रेत्यभाविकम् ॰प्रेत्यभाविकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria