Declension table of ?pretavaśa

Deva

MasculineSingularDualPlural
Nominativepretavaśaḥ pretavaśau pretavaśāḥ
Vocativepretavaśa pretavaśau pretavaśāḥ
Accusativepretavaśam pretavaśau pretavaśān
Instrumentalpretavaśena pretavaśābhyām pretavaśaiḥ pretavaśebhiḥ
Dativepretavaśāya pretavaśābhyām pretavaśebhyaḥ
Ablativepretavaśāt pretavaśābhyām pretavaśebhyaḥ
Genitivepretavaśasya pretavaśayoḥ pretavaśānām
Locativepretavaśe pretavaśayoḥ pretavaśeṣu

Compound pretavaśa -

Adverb -pretavaśam -pretavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria