सुबन्तावली ?प्रेतवश

Roma

पुमान्एकद्विबहु
प्रथमाप्रेतवशः प्रेतवशौ प्रेतवशाः
सम्बोधनम्प्रेतवश प्रेतवशौ प्रेतवशाः
द्वितीयाप्रेतवशम् प्रेतवशौ प्रेतवशान्
तृतीयाप्रेतवशेन प्रेतवशाभ्याम् प्रेतवशैः प्रेतवशेभिः
चतुर्थीप्रेतवशाय प्रेतवशाभ्याम् प्रेतवशेभ्यः
पञ्चमीप्रेतवशात् प्रेतवशाभ्याम् प्रेतवशेभ्यः
षष्ठीप्रेतवशस्य प्रेतवशयोः प्रेतवशानाम्
सप्तमीप्रेतवशे प्रेतवशयोः प्रेतवशेषु

समास प्रेतवश

अव्यय ॰प्रेतवशम् ॰प्रेतवशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria