Declension table of ?pretapati

Deva

MasculineSingularDualPlural
Nominativepretapatiḥ pretapatī pretapatayaḥ
Vocativepretapate pretapatī pretapatayaḥ
Accusativepretapatim pretapatī pretapatīn
Instrumentalpretapatinā pretapatibhyām pretapatibhiḥ
Dativepretapataye pretapatibhyām pretapatibhyaḥ
Ablativepretapateḥ pretapatibhyām pretapatibhyaḥ
Genitivepretapateḥ pretapatyoḥ pretapatīnām
Locativepretapatau pretapatyoḥ pretapatiṣu

Compound pretapati -

Adverb -pretapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria