सुबन्तावली ?प्रेतपति

Roma

पुमान्एकद्विबहु
प्रथमाप्रेतपतिः प्रेतपती प्रेतपतयः
सम्बोधनम्प्रेतपते प्रेतपती प्रेतपतयः
द्वितीयाप्रेतपतिम् प्रेतपती प्रेतपतीन्
तृतीयाप्रेतपतिना प्रेतपतिभ्याम् प्रेतपतिभिः
चतुर्थीप्रेतपतये प्रेतपतिभ्याम् प्रेतपतिभ्यः
पञ्चमीप्रेतपतेः प्रेतपतिभ्याम् प्रेतपतिभ्यः
षष्ठीप्रेतपतेः प्रेतपत्योः प्रेतपतीनाम्
सप्तमीप्रेतपतौ प्रेतपत्योः प्रेतपतिषु

समास प्रेतपति

अव्यय ॰प्रेतपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria