Declension table of ?pretabhakṣiṇī

Deva

FeminineSingularDualPlural
Nominativepretabhakṣiṇī pretabhakṣiṇyau pretabhakṣiṇyaḥ
Vocativepretabhakṣiṇi pretabhakṣiṇyau pretabhakṣiṇyaḥ
Accusativepretabhakṣiṇīm pretabhakṣiṇyau pretabhakṣiṇīḥ
Instrumentalpretabhakṣiṇyā pretabhakṣiṇībhyām pretabhakṣiṇībhiḥ
Dativepretabhakṣiṇyai pretabhakṣiṇībhyām pretabhakṣiṇībhyaḥ
Ablativepretabhakṣiṇyāḥ pretabhakṣiṇībhyām pretabhakṣiṇībhyaḥ
Genitivepretabhakṣiṇyāḥ pretabhakṣiṇyoḥ pretabhakṣiṇīnām
Locativepretabhakṣiṇyām pretabhakṣiṇyoḥ pretabhakṣiṇīṣu

Compound pretabhakṣiṇi - pretabhakṣiṇī -

Adverb -pretabhakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria