सुबन्तावली ?प्रेतभक्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रेतभक्षिणी प्रेतभक्षिण्यौ प्रेतभक्षिण्यः
सम्बोधनम्प्रेतभक्षिणि प्रेतभक्षिण्यौ प्रेतभक्षिण्यः
द्वितीयाप्रेतभक्षिणीम् प्रेतभक्षिण्यौ प्रेतभक्षिणीः
तृतीयाप्रेतभक्षिण्या प्रेतभक्षिणीभ्याम् प्रेतभक्षिणीभिः
चतुर्थीप्रेतभक्षिण्यै प्रेतभक्षिणीभ्याम् प्रेतभक्षिणीभ्यः
पञ्चमीप्रेतभक्षिण्याः प्रेतभक्षिणीभ्याम् प्रेतभक्षिणीभ्यः
षष्ठीप्रेतभक्षिण्याः प्रेतभक्षिण्योः प्रेतभक्षिणीनाम्
सप्तमीप्रेतभक्षिण्याम् प्रेतभक्षिण्योः प्रेतभक्षिणीषु

समास प्रेतभक्षिणि प्रेतभक्षिणी

अव्यय ॰प्रेतभक्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria