Declension table of premabandhana

Deva

NeuterSingularDualPlural
Nominativepremabandhanam premabandhane premabandhanāni
Vocativepremabandhana premabandhane premabandhanāni
Accusativepremabandhanam premabandhane premabandhanāni
Instrumentalpremabandhanena premabandhanābhyām premabandhanaiḥ
Dativepremabandhanāya premabandhanābhyām premabandhanebhyaḥ
Ablativepremabandhanāt premabandhanābhyām premabandhanebhyaḥ
Genitivepremabandhanasya premabandhanayoḥ premabandhanānām
Locativepremabandhane premabandhanayoḥ premabandhaneṣu

Compound premabandhana -

Adverb -premabandhanam -premabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria